वेदयितव्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेदयितव्यम्
वेदयितव्ये
वेदयितव्यानि
ସମ୍ବୋଧନ
वेदयितव्य
वेदयितव्ये
वेदयितव्यानि
ଦ୍ୱିତୀୟା
वेदयितव्यम्
वेदयितव्ये
वेदयितव्यानि
ତୃତୀୟା
वेदयितव्येन
वेदयितव्याभ्याम्
वेदयितव्यैः
ଚତୁର୍ଥୀ
वेदयितव्याय
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
ପଞ୍ଚମୀ
वेदयितव्यात् / वेदयितव्याद्
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
ଷଷ୍ଠୀ
वेदयितव्यस्य
वेदयितव्ययोः
वेदयितव्यानाम्
ସପ୍ତମୀ
वेदयितव्ये
वेदयितव्ययोः
वेदयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेदयितव्यम्
वेदयितव्ये
वेदयितव्यानि
ସମ୍ବୋଧନ
वेदयितव्य
वेदयितव्ये
वेदयितव्यानि
ଦ୍ୱିତୀୟା
वेदयितव्यम्
वेदयितव्ये
वेदयितव्यानि
ତୃତୀୟା
वेदयितव्येन
वेदयितव्याभ्याम्
वेदयितव्यैः
ଚତୁର୍ଥୀ
वेदयितव्याय
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
ପଞ୍ଚମୀ
वेदयितव्यात् / वेदयितव्याद्
वेदयितव्याभ्याम्
वेदयितव्येभ्यः
ଷଷ୍ଠୀ
वेदयितव्यस्य
वेदयितव्ययोः
वेदयितव्यानाम्
ସପ୍ତମୀ
वेदयितव्ये
वेदयितव्ययोः
वेदयितव्येषु


ଅନ୍ୟ