वेदमन्त्र ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
ಸಂಬೋಧನ
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
ದ್ವಿತೀಯಾ
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
ತೃತೀಯಾ
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
ಚತುರ್ಥೀ
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
ಪಂಚಮೀ
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
ಷಷ್ಠೀ
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
ಸಪ್ತಮೀ
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
ಸಂಬೋಧನ
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
ದ್ವಿತೀಯಾ
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
ತೃತೀಯಾ
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
ಚತುರ್ಥೀ
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
ಪಂಚಮೀ
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
ಷಷ್ಠೀ
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
ಸಪ್ತಮೀ
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु