वेदमन्त्र विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
संबोधन
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
द्वितीया
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
तृतीया
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
चतुर्थी
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
पंचमी
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
षष्ठी
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
सप्तमी
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु
एक
द्वि
अनेक
प्रथमा
वेदमन्त्रः
वेदमन्त्रौ
वेदमन्त्राः
सम्बोधन
वेदमन्त्र
वेदमन्त्रौ
वेदमन्त्राः
द्वितीया
वेदमन्त्रम्
वेदमन्त्रौ
वेदमन्त्रान्
तृतीया
वेदमन्त्रेण
वेदमन्त्राभ्याम्
वेदमन्त्रैः
चतुर्थी
वेदमन्त्राय
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
पञ्चमी
वेदमन्त्रात् / वेदमन्त्राद्
वेदमन्त्राभ्याम्
वेदमन्त्रेभ्यः
षष्ठी
वेदमन्त्रस्य
वेदमन्त्रयोः
वेदमन्त्राणाम्
सप्तमी
वेदमन्त्रे
वेदमन्त्रयोः
वेदमन्त्रेषु