वेदनीया ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेदनीया
वेदनीये
वेदनीयाः
ସମ୍ବୋଧନ
वेदनीये
वेदनीये
वेदनीयाः
ଦ୍ୱିତୀୟା
वेदनीयाम्
वेदनीये
वेदनीयाः
ତୃତୀୟା
वेदनीयया
वेदनीयाभ्याम्
वेदनीयाभिः
ଚତୁର୍ଥୀ
वेदनीयायै
वेदनीयाभ्याम्
वेदनीयाभ्यः
ପଞ୍ଚମୀ
वेदनीयायाः
वेदनीयाभ्याम्
वेदनीयाभ्यः
ଷଷ୍ଠୀ
वेदनीयायाः
वेदनीययोः
वेदनीयानाम्
ସପ୍ତମୀ
वेदनीयायाम्
वेदनीययोः
वेदनीयासु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेदनीया
वेदनीये
वेदनीयाः
ସମ୍ବୋଧନ
वेदनीये
वेदनीये
वेदनीयाः
ଦ୍ୱିତୀୟା
वेदनीयाम्
वेदनीये
वेदनीयाः
ତୃତୀୟା
वेदनीयया
वेदनीयाभ्याम्
वेदनीयाभिः
ଚତୁର୍ଥୀ
वेदनीयायै
वेदनीयाभ्याम्
वेदनीयाभ्यः
ପଞ୍ଚମୀ
वेदनीयायाः
वेदनीयाभ्याम्
वेदनीयाभ्यः
ଷଷ୍ଠୀ
वेदनीयायाः
वेदनीययोः
वेदनीयानाम्
ସପ୍ତମୀ
वेदनीयायाम्
वेदनीययोः
वेदनीयासु


ଅନ୍ୟ