वेथ्या ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेथ्या
वेथ्ये
वेथ्याः
ಸಂಬೋಧನ
वेथ्ये
वेथ्ये
वेथ्याः
ದ್ವಿತೀಯಾ
वेथ्याम्
वेथ्ये
वेथ्याः
ತೃತೀಯಾ
वेथ्यया
वेथ्याभ्याम्
वेथ्याभिः
ಚತುರ್ಥೀ
वेथ्यायै
वेथ्याभ्याम्
वेथ्याभ्यः
ಪಂಚಮೀ
वेथ्यायाः
वेथ्याभ्याम्
वेथ्याभ्यः
ಷಷ್ಠೀ
वेथ्यायाः
वेथ्ययोः
वेथ्यानाम्
ಸಪ್ತಮೀ
वेथ्यायाम्
वेथ्ययोः
वेथ्यासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेथ्या
वेथ्ये
वेथ्याः
ಸಂಬೋಧನ
वेथ्ये
वेथ्ये
वेथ्याः
ದ್ವಿತೀಯಾ
वेथ्याम्
वेथ्ये
वेथ्याः
ತೃತೀಯಾ
वेथ्यया
वेथ्याभ्याम्
वेथ्याभिः
ಚತುರ್ಥೀ
वेथ्यायै
वेथ्याभ्याम्
वेथ्याभ्यः
ಪಂಚಮೀ
वेथ्यायाः
वेथ्याभ्याम्
वेथ्याभ्यः
ಷಷ್ಠೀ
वेथ्यायाः
वेथ्ययोः
वेथ्यानाम्
ಸಪ್ತಮೀ
वेथ्यायाम्
वेथ्ययोः
वेथ्यासु
ಇತರರು