वेथ्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेथ्यः
वेथ्यौ
वेथ्याः
ಸಂಬೋಧನ
वेथ्य
वेथ्यौ
वेथ्याः
ದ್ವಿತೀಯಾ
वेथ्यम्
वेथ्यौ
वेथ्यान्
ತೃತೀಯಾ
वेथ्येन
वेथ्याभ्याम्
वेथ्यैः
ಚತುರ್ಥೀ
वेथ्याय
वेथ्याभ्याम्
वेथ्येभ्यः
ಪಂಚಮೀ
वेथ्यात् / वेथ्याद्
वेथ्याभ्याम्
वेथ्येभ्यः
ಷಷ್ಠೀ
वेथ्यस्य
वेथ्ययोः
वेथ्यानाम्
ಸಪ್ತಮೀ
वेथ्ये
वेथ्ययोः
वेथ्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेथ्यः
वेथ्यौ
वेथ्याः
ಸಂಬೋಧನ
वेथ्य
वेथ्यौ
वेथ्याः
ದ್ವಿತೀಯಾ
वेथ्यम्
वेथ्यौ
वेथ्यान्
ತೃತೀಯಾ
वेथ्येन
वेथ्याभ्याम्
वेथ्यैः
ಚತುರ್ಥೀ
वेथ्याय
वेथ्याभ्याम्
वेथ्येभ्यः
ಪಂಚಮೀ
वेथ्यात् / वेथ्याद्
वेथ्याभ्याम्
वेथ्येभ्यः
ಷಷ್ಠೀ
वेथ्यस्य
वेथ्ययोः
वेथ्यानाम्
ಸಪ್ತಮೀ
वेथ्ये
वेथ्ययोः
वेथ्येषु
ಇತರರು