वेथ्य विभक्तीरूपे
(नपुंसकलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेथ्यम्
वेथ्ये
वेथ्यानि
संबोधन
वेथ्य
वेथ्ये
वेथ्यानि
द्वितीया
वेथ्यम्
वेथ्ये
वेथ्यानि
तृतीया
वेथ्येन
वेथ्याभ्याम्
वेथ्यैः
चतुर्थी
वेथ्याय
वेथ्याभ्याम्
वेथ्येभ्यः
पंचमी
वेथ्यात् / वेथ्याद्
वेथ्याभ्याम्
वेथ्येभ्यः
षष्ठी
वेथ्यस्य
वेथ्ययोः
वेथ्यानाम्
सप्तमी
वेथ्ये
वेथ्ययोः
वेथ्येषु
एक
द्वि
अनेक
प्रथमा
वेथ्यम्
वेथ्ये
वेथ्यानि
सम्बोधन
वेथ्य
वेथ्ये
वेथ्यानि
द्वितीया
वेथ्यम्
वेथ्ये
वेथ्यानि
तृतीया
वेथ्येन
वेथ्याभ्याम्
वेथ्यैः
चतुर्थी
वेथ्याय
वेथ्याभ्याम्
वेथ्येभ्यः
पञ्चमी
वेथ्यात् / वेथ्याद्
वेथ्याभ्याम्
वेथ्येभ्यः
षष्ठी
वेथ्यस्य
वेथ्ययोः
वेथ्यानाम्
सप्तमी
वेथ्ये
वेथ्ययोः
वेथ्येषु
इतर