वेथित विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेथितः
वेथितौ
वेथिताः
संबोधन
वेथित
वेथितौ
वेथिताः
द्वितीया
वेथितम्
वेथितौ
वेथितान्
तृतीया
वेथितेन
वेथिताभ्याम्
वेथितैः
चतुर्थी
वेथिताय
वेथिताभ्याम्
वेथितेभ्यः
पंचमी
वेथितात् / वेथिताद्
वेथिताभ्याम्
वेथितेभ्यः
षष्ठी
वेथितस्य
वेथितयोः
वेथितानाम्
सप्तमी
वेथिते
वेथितयोः
वेथितेषु
 
एक
द्वि
अनेक
प्रथमा
वेथितः
वेथितौ
वेथिताः
सम्बोधन
वेथित
वेथितौ
वेथिताः
द्वितीया
वेथितम्
वेथितौ
वेथितान्
तृतीया
वेथितेन
वेथिताभ्याम्
वेथितैः
चतुर्थी
वेथिताय
वेथिताभ्याम्
वेथितेभ्यः
पञ्चमी
वेथितात् / वेथिताद्
वेथिताभ्याम्
वेथितेभ्यः
षष्ठी
वेथितस्य
वेथितयोः
वेथितानाम्
सप्तमी
वेथिते
वेथितयोः
वेथितेषु


इतर