वेथमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेथमानः
वेथमानौ
वेथमानाः
ಸಂಬೋಧನ
वेथमान
वेथमानौ
वेथमानाः
ದ್ವಿತೀಯಾ
वेथमानम्
वेथमानौ
वेथमानान्
ತೃತೀಯಾ
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
ಚತುರ್ಥೀ
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
ಪಂಚಮೀ
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
ಷಷ್ಠೀ
वेथमानस्य
वेथमानयोः
वेथमानानाम्
ಸಪ್ತಮೀ
वेथमाने
वेथमानयोः
वेथमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेथमानः
वेथमानौ
वेथमानाः
ಸಂಬೋಧನ
वेथमान
वेथमानौ
वेथमानाः
ದ್ವಿತೀಯಾ
वेथमानम्
वेथमानौ
वेथमानान्
ತೃತೀಯಾ
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
ಚತುರ್ಥೀ
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
ಪಂಚಮೀ
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
ಷಷ್ಠೀ
वेथमानस्य
वेथमानयोः
वेथमानानाम्
ಸಪ್ತಮೀ
वेथमाने
वेथमानयोः
वेथमानेषु


ಇತರರು