वेथमान विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेथमानः
वेथमानौ
वेथमानाः
संबोधन
वेथमान
वेथमानौ
वेथमानाः
द्वितीया
वेथमानम्
वेथमानौ
वेथमानान्
तृतीया
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
चतुर्थी
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
पंचमी
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
षष्ठी
वेथमानस्य
वेथमानयोः
वेथमानानाम्
सप्तमी
वेथमाने
वेथमानयोः
वेथमानेषु
एक
द्वि
अनेक
प्रथमा
वेथमानः
वेथमानौ
वेथमानाः
सम्बोधन
वेथमान
वेथमानौ
वेथमानाः
द्वितीया
वेथमानम्
वेथमानौ
वेथमानान्
तृतीया
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
चतुर्थी
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
पञ्चमी
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
षष्ठी
वेथमानस्य
वेथमानयोः
वेथमानानाम्
सप्तमी
वेथमाने
वेथमानयोः
वेथमानेषु
इतर