वेथमान ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेथमानम्
वेथमाने
वेथमानानि
ସମ୍ବୋଧନ
वेथमान
वेथमाने
वेथमानानि
ଦ୍ୱିତୀୟା
वेथमानम्
वेथमाने
वेथमानानि
ତୃତୀୟା
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
ଚତୁର୍ଥୀ
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
ପଞ୍ଚମୀ
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
ଷଷ୍ଠୀ
वेथमानस्य
वेथमानयोः
वेथमानानाम्
ସପ୍ତମୀ
वेथमाने
वेथमानयोः
वेथमानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेथमानम्
वेथमाने
वेथमानानि
ସମ୍ବୋଧନ
वेथमान
वेथमाने
वेथमानानि
ଦ୍ୱିତୀୟା
वेथमानम्
वेथमाने
वेथमानानि
ତୃତୀୟା
वेथमानेन
वेथमानाभ्याम्
वेथमानैः
ଚତୁର୍ଥୀ
वेथमानाय
वेथमानाभ्याम्
वेथमानेभ्यः
ପଞ୍ଚମୀ
वेथमानात् / वेथमानाद्
वेथमानाभ्याम्
वेथमानेभ्यः
ଷଷ୍ଠୀ
वेथमानस्य
वेथमानयोः
वेथमानानाम्
ସପ୍ତମୀ
वेथमाने
वेथमानयोः
वेथमानेषु


ଅନ୍ୟ