वेथक ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेथकम्
वेथके
वेथकानि
ಸಂಬೋಧನ
वेथक
वेथके
वेथकानि
ದ್ವಿತೀಯಾ
वेथकम्
वेथके
वेथकानि
ತೃತೀಯಾ
वेथकेन
वेथकाभ्याम्
वेथकैः
ಚತುರ್ಥೀ
वेथकाय
वेथकाभ्याम्
वेथकेभ्यः
ಪಂಚಮೀ
वेथकात् / वेथकाद्
वेथकाभ्याम्
वेथकेभ्यः
ಷಷ್ಠೀ
वेथकस्य
वेथकयोः
वेथकानाम्
ಸಪ್ತಮೀ
वेथके
वेथकयोः
वेथकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेथकम्
वेथके
वेथकानि
ಸಂಬೋಧನ
वेथक
वेथके
वेथकानि
ದ್ವಿತೀಯಾ
वेथकम्
वेथके
वेथकानि
ತೃತೀಯಾ
वेथकेन
वेथकाभ्याम्
वेथकैः
ಚತುರ್ಥೀ
वेथकाय
वेथकाभ्याम्
वेथकेभ्यः
ಪಂಚಮೀ
वेथकात् / वेथकाद्
वेथकाभ्याम्
वेथकेभ्यः
ಷಷ್ಠೀ
वेथकस्य
वेथकयोः
वेथकानाम्
ಸಪ್ತಮೀ
वेथके
वेथकयोः
वेथकेषु


ಇತರರು