वेत्रकीया ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेत्रकीया
वेत्रकीये
वेत्रकीयाः
ಸಂಬೋಧನ
वेत्रकीये
वेत्रकीये
वेत्रकीयाः
ದ್ವಿತೀಯಾ
वेत्रकीयाम्
वेत्रकीये
वेत्रकीयाः
ತೃತೀಯಾ
वेत्रकीयया
वेत्रकीयाभ्याम्
वेत्रकीयाभिः
ಚತುರ್ಥೀ
वेत्रकीयायै
वेत्रकीयाभ्याम्
वेत्रकीयाभ्यः
ಪಂಚಮೀ
वेत्रकीयायाः
वेत्रकीयाभ्याम्
वेत्रकीयाभ्यः
ಷಷ್ಠೀ
वेत्रकीयायाः
वेत्रकीययोः
वेत्रकीयाणाम्
ಸಪ್ತಮೀ
वेत्रकीयायाम्
वेत्रकीययोः
वेत्रकीयासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेत्रकीया
वेत्रकीये
वेत्रकीयाः
ಸಂಬೋಧನ
वेत्रकीये
वेत्रकीये
वेत्रकीयाः
ದ್ವಿತೀಯಾ
वेत्रकीयाम्
वेत्रकीये
वेत्रकीयाः
ತೃತೀಯಾ
वेत्रकीयया
वेत्रकीयाभ्याम्
वेत्रकीयाभिः
ಚತುರ್ಥೀ
वेत्रकीयायै
वेत्रकीयाभ्याम्
वेत्रकीयाभ्यः
ಪಂಚಮೀ
वेत्रकीयायाः
वेत्रकीयाभ्याम्
वेत्रकीयाभ्यः
ಷಷ್ಠೀ
वेत्रकीयायाः
वेत्रकीययोः
वेत्रकीयाणाम्
ಸಪ್ತಮೀ
वेत्रकीयायाम्
वेत्रकीययोः
वेत्रकीयासु
ಇತರರು