वेत्रकीया विभक्तीरूपे

(स्त्रीलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेत्रकीया
वेत्रकीये
वेत्रकीयाः
संबोधन
वेत्रकीये
वेत्रकीये
वेत्रकीयाः
द्वितीया
वेत्रकीयाम्
वेत्रकीये
वेत्रकीयाः
तृतीया
वेत्रकीयया
वेत्रकीयाभ्याम्
वेत्रकीयाभिः
चतुर्थी
वेत्रकीयायै
वेत्रकीयाभ्याम्
वेत्रकीयाभ्यः
पंचमी
वेत्रकीयायाः
वेत्रकीयाभ्याम्
वेत्रकीयाभ्यः
षष्ठी
वेत्रकीयायाः
वेत्रकीययोः
वेत्रकीयाणाम्
सप्तमी
वेत्रकीयायाम्
वेत्रकीययोः
वेत्रकीयासु
 
एक
द्वि
अनेक
प्रथमा
वेत्रकीया
वेत्रकीये
वेत्रकीयाः
सम्बोधन
वेत्रकीये
वेत्रकीये
वेत्रकीयाः
द्वितीया
वेत्रकीयाम्
वेत्रकीये
वेत्रकीयाः
तृतीया
वेत्रकीयया
वेत्रकीयाभ्याम्
वेत्रकीयाभिः
चतुर्थी
वेत्रकीयायै
वेत्रकीयाभ्याम्
वेत्रकीयाभ्यः
पञ्चमी
वेत्रकीयायाः
वेत्रकीयाभ्याम्
वेत्रकीयाभ्यः
षष्ठी
वेत्रकीयायाः
वेत्रकीययोः
वेत्रकीयाणाम्
सप्तमी
वेत्रकीयायाम्
वेत्रकीययोः
वेत्रकीयासु


इतर