वेत्र ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेत्रः
वेत्रौ
वेत्राः
ಸಂಬೋಧನ
वेत्र
वेत्रौ
वेत्राः
ದ್ವಿತೀಯಾ
वेत्रम्
वेत्रौ
वेत्रान्
ತೃತೀಯಾ
वेत्रेण
वेत्राभ्याम्
वेत्रैः
ಚತುರ್ಥೀ
वेत्राय
वेत्राभ्याम्
वेत्रेभ्यः
ಪಂಚಮೀ
वेत्रात् / वेत्राद्
वेत्राभ्याम्
वेत्रेभ्यः
ಷಷ್ಠೀ
वेत्रस्य
वेत्रयोः
वेत्राणाम्
ಸಪ್ತಮೀ
वेत्रे
वेत्रयोः
वेत्रेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेत्रः
वेत्रौ
वेत्राः
ಸಂಬೋಧನ
वेत्र
वेत्रौ
वेत्राः
ದ್ವಿತೀಯಾ
वेत्रम्
वेत्रौ
वेत्रान्
ತೃತೀಯಾ
वेत्रेण
वेत्राभ्याम्
वेत्रैः
ಚತುರ್ಥೀ
वेत्राय
वेत्राभ्याम्
वेत्रेभ्यः
ಪಂಚಮೀ
वेत्रात् / वेत्राद्
वेत्राभ्याम्
वेत्रेभ्यः
ಷಷ್ಠೀ
वेत्रस्य
वेत्रयोः
वेत्राणाम्
ಸಪ್ತಮೀ
वेत्रे
वेत्रयोः
वेत्रेषु
ಇತರರು