वेणितव्या ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेणितव्या
वेणितव्ये
वेणितव्याः
ಸಂಬೋಧನ
वेणितव्ये
वेणितव्ये
वेणितव्याः
ದ್ವಿತೀಯಾ
वेणितव्याम्
वेणितव्ये
वेणितव्याः
ತೃತೀಯಾ
वेणितव्यया
वेणितव्याभ्याम्
वेणितव्याभिः
ಚತುರ್ಥೀ
वेणितव्यायै
वेणितव्याभ्याम्
वेणितव्याभ्यः
ಪಂಚಮೀ
वेणितव्यायाः
वेणितव्याभ्याम्
वेणितव्याभ्यः
ಷಷ್ಠೀ
वेणितव्यायाः
वेणितव्ययोः
वेणितव्यानाम्
ಸಪ್ತಮೀ
वेणितव्यायाम्
वेणितव्ययोः
वेणितव्यासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेणितव्या
वेणितव्ये
वेणितव्याः
ಸಂಬೋಧನ
वेणितव्ये
वेणितव्ये
वेणितव्याः
ದ್ವಿತೀಯಾ
वेणितव्याम्
वेणितव्ये
वेणितव्याः
ತೃತೀಯಾ
वेणितव्यया
वेणितव्याभ्याम्
वेणितव्याभिः
ಚತುರ್ಥೀ
वेणितव्यायै
वेणितव्याभ्याम्
वेणितव्याभ्यः
ಪಂಚಮೀ
वेणितव्यायाः
वेणितव्याभ्याम्
वेणितव्याभ्यः
ಷಷ್ಠೀ
वेणितव्यायाः
वेणितव्ययोः
वेणितव्यानाम्
ಸಪ್ತಮೀ
वेणितव्यायाम्
वेणितव्ययोः
वेणितव्यासु
ಇತರರು