वेणितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेणितव्यः
वेणितव्यौ
वेणितव्याः
ಸಂಬೋಧನ
वेणितव्य
वेणितव्यौ
वेणितव्याः
ದ್ವಿತೀಯಾ
वेणितव्यम्
वेणितव्यौ
वेणितव्यान्
ತೃತೀಯಾ
वेणितव्येन
वेणितव्याभ्याम्
वेणितव्यैः
ಚತುರ್ಥೀ
वेणितव्याय
वेणितव्याभ्याम्
वेणितव्येभ्यः
ಪಂಚಮೀ
वेणितव्यात् / वेणितव्याद्
वेणितव्याभ्याम्
वेणितव्येभ्यः
ಷಷ್ಠೀ
वेणितव्यस्य
वेणितव्ययोः
वेणितव्यानाम्
ಸಪ್ತಮೀ
वेणितव्ये
वेणितव्ययोः
वेणितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेणितव्यः
वेणितव्यौ
वेणितव्याः
ಸಂಬೋಧನ
वेणितव्य
वेणितव्यौ
वेणितव्याः
ದ್ವಿತೀಯಾ
वेणितव्यम्
वेणितव्यौ
वेणितव्यान्
ತೃತೀಯಾ
वेणितव्येन
वेणितव्याभ्याम्
वेणितव्यैः
ಚತುರ್ಥೀ
वेणितव्याय
वेणितव्याभ्याम्
वेणितव्येभ्यः
ಪಂಚಮೀ
वेणितव्यात् / वेणितव्याद्
वेणितव्याभ्याम्
वेणितव्येभ्यः
ಷಷ್ಠೀ
वेणितव्यस्य
वेणितव्ययोः
वेणितव्यानाम्
ಸಪ್ತಮೀ
वेणितव्ये
वेणितव्ययोः
वेणितव्येषु


ಇತರರು