वेट्य विभक्तीरूपे
(नपुंसकलिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेट्यम्
वेट्ये
वेट्यानि
संबोधन
वेट्य
वेट्ये
वेट्यानि
द्वितीया
वेट्यम्
वेट्ये
वेट्यानि
तृतीया
वेट्येन
वेट्याभ्याम्
वेट्यैः
चतुर्थी
वेट्याय
वेट्याभ्याम्
वेट्येभ्यः
पंचमी
वेट्यात् / वेट्याद्
वेट्याभ्याम्
वेट्येभ्यः
षष्ठी
वेट्यस्य
वेट्ययोः
वेट्यानाम्
सप्तमी
वेट्ये
वेट्ययोः
वेट्येषु
एक
द्वि
अनेक
प्रथमा
वेट्यम्
वेट्ये
वेट्यानि
सम्बोधन
वेट्य
वेट्ये
वेट्यानि
द्वितीया
वेट्यम्
वेट्ये
वेट्यानि
तृतीया
वेट्येन
वेट्याभ्याम्
वेट्यैः
चतुर्थी
वेट्याय
वेट्याभ्याम्
वेट्येभ्यः
पञ्चमी
वेट्यात् / वेट्याद्
वेट्याभ्याम्
वेट्येभ्यः
षष्ठी
वेट्यस्य
वेट्ययोः
वेट्यानाम्
सप्तमी
वेट्ये
वेट्ययोः
वेट्येषु
इतर