वेटितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेटितव्यः
वेटितव्यौ
वेटितव्याः
ಸಂಬೋಧನ
वेटितव्य
वेटितव्यौ
वेटितव्याः
ದ್ವಿತೀಯಾ
वेटितव्यम्
वेटितव्यौ
वेटितव्यान्
ತೃತೀಯಾ
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
ಚತುರ್ಥೀ
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
ಪಂಚಮೀ
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
ಷಷ್ಠೀ
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
ಸಪ್ತಮೀ
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेटितव्यः
वेटितव्यौ
वेटितव्याः
ಸಂಬೋಧನ
वेटितव्य
वेटितव्यौ
वेटितव्याः
ದ್ವಿತೀಯಾ
वेटितव्यम्
वेटितव्यौ
वेटितव्यान्
ತೃತೀಯಾ
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
ಚತುರ್ಥೀ
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
ಪಂಚಮೀ
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
ಷಷ್ಠೀ
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
ಸಪ್ತಮೀ
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु


ಇತರರು