वेटितव्य विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेटितव्यः
वेटितव्यौ
वेटितव्याः
संबोधन
वेटितव्य
वेटितव्यौ
वेटितव्याः
द्वितीया
वेटितव्यम्
वेटितव्यौ
वेटितव्यान्
तृतीया
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
चतुर्थी
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
पंचमी
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
षष्ठी
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
सप्तमी
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु
एक
द्वि
अनेक
प्रथमा
वेटितव्यः
वेटितव्यौ
वेटितव्याः
सम्बोधन
वेटितव्य
वेटितव्यौ
वेटितव्याः
द्वितीया
वेटितव्यम्
वेटितव्यौ
वेटितव्यान्
तृतीया
वेटितव्येन
वेटितव्याभ्याम्
वेटितव्यैः
चतुर्थी
वेटितव्याय
वेटितव्याभ्याम्
वेटितव्येभ्यः
पञ्चमी
वेटितव्यात् / वेटितव्याद्
वेटितव्याभ्याम्
वेटितव्येभ्यः
षष्ठी
वेटितव्यस्य
वेटितव्ययोः
वेटितव्यानाम्
सप्तमी
वेटितव्ये
वेटितव्ययोः
वेटितव्येषु
इतर