वेटनीय विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेटनीयः
वेटनीयौ
वेटनीयाः
संबोधन
वेटनीय
वेटनीयौ
वेटनीयाः
द्वितीया
वेटनीयम्
वेटनीयौ
वेटनीयान्
तृतीया
वेटनीयेन
वेटनीयाभ्याम्
वेटनीयैः
चतुर्थी
वेटनीयाय
वेटनीयाभ्याम्
वेटनीयेभ्यः
पंचमी
वेटनीयात् / वेटनीयाद्
वेटनीयाभ्याम्
वेटनीयेभ्यः
षष्ठी
वेटनीयस्य
वेटनीययोः
वेटनीयानाम्
सप्तमी
वेटनीये
वेटनीययोः
वेटनीयेषु
 
एक
द्वि
अनेक
प्रथमा
वेटनीयः
वेटनीयौ
वेटनीयाः
सम्बोधन
वेटनीय
वेटनीयौ
वेटनीयाः
द्वितीया
वेटनीयम्
वेटनीयौ
वेटनीयान्
तृतीया
वेटनीयेन
वेटनीयाभ्याम्
वेटनीयैः
चतुर्थी
वेटनीयाय
वेटनीयाभ्याम्
वेटनीयेभ्यः
पञ्चमी
वेटनीयात् / वेटनीयाद्
वेटनीयाभ्याम्
वेटनीयेभ्यः
षष्ठी
वेटनीयस्य
वेटनीययोः
वेटनीयानाम्
सप्तमी
वेटनीये
वेटनीययोः
वेटनीयेषु


इतर