वेटक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेटकः
वेटकौ
वेटकाः
ಸಂಬೋಧನ
वेटक
वेटकौ
वेटकाः
ದ್ವಿತೀಯಾ
वेटकम्
वेटकौ
वेटकान्
ತೃತೀಯಾ
वेटकेन
वेटकाभ्याम्
वेटकैः
ಚತುರ್ಥೀ
वेटकाय
वेटकाभ्याम्
वेटकेभ्यः
ಪಂಚಮೀ
वेटकात् / वेटकाद्
वेटकाभ्याम्
वेटकेभ्यः
ಷಷ್ಠೀ
वेटकस्य
वेटकयोः
वेटकानाम्
ಸಪ್ತಮೀ
वेटके
वेटकयोः
वेटकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेटकः
वेटकौ
वेटकाः
ಸಂಬೋಧನ
वेटक
वेटकौ
वेटकाः
ದ್ವಿತೀಯಾ
वेटकम्
वेटकौ
वेटकान्
ತೃತೀಯಾ
वेटकेन
वेटकाभ्याम्
वेटकैः
ಚತುರ್ಥೀ
वेटकाय
वेटकाभ्याम्
वेटकेभ्यः
ಪಂಚಮೀ
वेटकात् / वेटकाद्
वेटकाभ्याम्
वेटकेभ्यः
ಷಷ್ಠೀ
वेटकस्य
वेटकयोः
वेटकानाम्
ಸಪ್ತಮೀ
वेटके
वेटकयोः
वेटकेषु


ಇತರರು