वेच्छितव्या ଶବ୍ଦ ରୂପ
(ସ୍ତ୍ରୀଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वेच्छितव्या
वेच्छितव्ये
वेच्छितव्याः
ସମ୍ବୋଧନ
वेच्छितव्ये
वेच्छितव्ये
वेच्छितव्याः
ଦ୍ୱିତୀୟା
वेच्छितव्याम्
वेच्छितव्ये
वेच्छितव्याः
ତୃତୀୟା
वेच्छितव्यया
वेच्छितव्याभ्याम्
वेच्छितव्याभिः
ଚତୁର୍ଥୀ
वेच्छितव्यायै
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
ପଞ୍ଚମୀ
वेच्छितव्यायाः
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
ଷଷ୍ଠୀ
वेच्छितव्यायाः
वेच्छितव्ययोः
वेच्छितव्यानाम्
ସପ୍ତମୀ
वेच्छितव्यायाम्
वेच्छितव्ययोः
वेच्छितव्यासु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वेच्छितव्या
वेच्छितव्ये
वेच्छितव्याः
ସମ୍ବୋଧନ
वेच्छितव्ये
वेच्छितव्ये
वेच्छितव्याः
ଦ୍ୱିତୀୟା
वेच्छितव्याम्
वेच्छितव्ये
वेच्छितव्याः
ତୃତୀୟା
वेच्छितव्यया
वेच्छितव्याभ्याम्
वेच्छितव्याभिः
ଚତୁର୍ଥୀ
वेच्छितव्यायै
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
ପଞ୍ଚମୀ
वेच्छितव्यायाः
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
ଷଷ୍ଠୀ
वेच्छितव्यायाः
वेच्छितव्ययोः
वेच्छितव्यानाम्
ସପ୍ତମୀ
वेच्छितव्यायाम्
वेच्छितव्ययोः
वेच्छितव्यासु
ଅନ୍ୟ