वेच्छयितव्या ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेच्छयितव्या
वेच्छयितव्ये
वेच्छयितव्याः
ಸಂಬೋಧನ
वेच्छयितव्ये
वेच्छयितव्ये
वेच्छयितव्याः
ದ್ವಿತೀಯಾ
वेच्छयितव्याम्
वेच्छयितव्ये
वेच्छयितव्याः
ತೃತೀಯಾ
वेच्छयितव्यया
वेच्छयितव्याभ्याम्
वेच्छयितव्याभिः
ಚತುರ್ಥೀ
वेच्छयितव्यायै
वेच्छयितव्याभ्याम्
वेच्छयितव्याभ्यः
ಪಂಚಮೀ
वेच्छयितव्यायाः
वेच्छयितव्याभ्याम्
वेच्छयितव्याभ्यः
ಷಷ್ಠೀ
वेच्छयितव्यायाः
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
ಸಪ್ತಮೀ
वेच्छयितव्यायाम्
वेच्छयितव्ययोः
वेच्छयितव्यासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेच्छयितव्या
वेच्छयितव्ये
वेच्छयितव्याः
ಸಂಬೋಧನ
वेच्छयितव्ये
वेच्छयितव्ये
वेच्छयितव्याः
ದ್ವಿತೀಯಾ
वेच्छयितव्याम्
वेच्छयितव्ये
वेच्छयितव्याः
ತೃತೀಯಾ
वेच्छयितव्यया
वेच्छयितव्याभ्याम्
वेच्छयितव्याभिः
ಚತುರ್ಥೀ
वेच्छयितव्यायै
वेच्छयितव्याभ्याम्
वेच्छयितव्याभ्यः
ಪಂಚಮೀ
वेच्छयितव्यायाः
वेच्छयितव्याभ्याम्
वेच्छयितव्याभ्यः
ಷಷ್ಠೀ
वेच्छयितव्यायाः
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
ಸಪ್ತಮೀ
वेच्छयितव्यायाम्
वेच्छयितव्ययोः
वेच्छयितव्यासु
ಇತರರು