वेच्छयितव्य ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेच्छयितव्यम्
वेच्छयितव्ये
वेच्छयितव्यानि
ಸಂಬೋಧನ
वेच्छयितव्य
वेच्छयितव्ये
वेच्छयितव्यानि
ದ್ವಿತೀಯಾ
वेच्छयितव्यम्
वेच्छयितव्ये
वेच्छयितव्यानि
ತೃತೀಯಾ
वेच्छयितव्येन
वेच्छयितव्याभ्याम्
वेच्छयितव्यैः
ಚತುರ್ಥೀ
वेच्छयितव्याय
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
ಪಂಚಮೀ
वेच्छयितव्यात् / वेच्छयितव्याद्
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
ಷಷ್ಠೀ
वेच्छयितव्यस्य
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
ಸಪ್ತಮೀ
वेच्छयितव्ये
वेच्छयितव्ययोः
वेच्छयितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेच्छयितव्यम्
वेच्छयितव्ये
वेच्छयितव्यानि
ಸಂಬೋಧನ
वेच्छयितव्य
वेच्छयितव्ये
वेच्छयितव्यानि
ದ್ವಿತೀಯಾ
वेच्छयितव्यम्
वेच्छयितव्ये
वेच्छयितव्यानि
ತೃತೀಯಾ
वेच्छयितव्येन
वेच्छयितव्याभ्याम्
वेच्छयितव्यैः
ಚತುರ್ಥೀ
वेच्छयितव्याय
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
ಪಂಚಮೀ
वेच्छयितव्यात् / वेच्छयितव्याद्
वेच्छयितव्याभ्याम्
वेच्छयितव्येभ्यः
ಷಷ್ಠೀ
वेच्छयितव्यस्य
वेच्छयितव्ययोः
वेच्छयितव्यानाम्
ಸಪ್ತಮೀ
वेच्छयितव्ये
वेच्छयितव्ययोः
वेच्छयितव्येषु
ಇತರರು