वेच्छमाना ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेच्छमाना
वेच्छमाने
वेच्छमानाः
ಸಂಬೋಧನ
वेच्छमाने
वेच्छमाने
वेच्छमानाः
ದ್ವಿತೀಯಾ
वेच्छमानाम्
वेच्छमाने
वेच्छमानाः
ತೃತೀಯಾ
वेच्छमानया
वेच्छमानाभ्याम्
वेच्छमानाभिः
ಚತುರ್ಥೀ
वेच्छमानायै
वेच्छमानाभ्याम्
वेच्छमानाभ्यः
ಪಂಚಮೀ
वेच्छमानायाः
वेच्छमानाभ्याम्
वेच्छमानाभ्यः
ಷಷ್ಠೀ
वेच्छमानायाः
वेच्छमानयोः
वेच्छमानानाम्
ಸಪ್ತಮೀ
वेच्छमानायाम्
वेच्छमानयोः
वेच्छमानासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेच्छमाना
वेच्छमाने
वेच्छमानाः
ಸಂಬೋಧನ
वेच्छमाने
वेच्छमाने
वेच्छमानाः
ದ್ವಿತೀಯಾ
वेच्छमानाम्
वेच्छमाने
वेच्छमानाः
ತೃತೀಯಾ
वेच्छमानया
वेच्छमानाभ्याम्
वेच्छमानाभिः
ಚತುರ್ಥೀ
वेच्छमानायै
वेच्छमानाभ्याम्
वेच्छमानाभ्यः
ಪಂಚಮೀ
वेच्छमानायाः
वेच्छमानाभ्याम्
वेच्छमानाभ्यः
ಷಷ್ಠೀ
वेच्छमानायाः
वेच्छमानयोः
वेच्छमानानाम्
ಸಪ್ತಮೀ
वेच्छमानायाम्
वेच्छमानयोः
वेच्छमानासु
ಇತರರು