वेच्छमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेच्छमानः
वेच्छमानौ
वेच्छमानाः
ಸಂಬೋಧನ
वेच्छमान
वेच्छमानौ
वेच्छमानाः
ದ್ವಿತೀಯಾ
वेच्छमानम्
वेच्छमानौ
वेच्छमानान्
ತೃತೀಯಾ
वेच्छमानेन
वेच्छमानाभ्याम्
वेच्छमानैः
ಚತುರ್ಥೀ
वेच्छमानाय
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
ಪಂಚಮೀ
वेच्छमानात् / वेच्छमानाद्
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
ಷಷ್ಠೀ
वेच्छमानस्य
वेच्छमानयोः
वेच्छमानानाम्
ಸಪ್ತಮೀ
वेच्छमाने
वेच्छमानयोः
वेच्छमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेच्छमानः
वेच्छमानौ
वेच्छमानाः
ಸಂಬೋಧನ
वेच्छमान
वेच्छमानौ
वेच्छमानाः
ದ್ವಿತೀಯಾ
वेच्छमानम्
वेच्छमानौ
वेच्छमानान्
ತೃತೀಯಾ
वेच्छमानेन
वेच्छमानाभ्याम्
वेच्छमानैः
ಚತುರ್ಥೀ
वेच्छमानाय
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
ಪಂಚಮೀ
वेच्छमानात् / वेच्छमानाद्
वेच्छमानाभ्याम्
वेच्छमानेभ्यः
ಷಷ್ಠೀ
वेच्छमानस्य
वेच्छमानयोः
वेच्छमानानाम्
ಸಪ್ತಮೀ
वेच्छमाने
वेच्छमानयोः
वेच्छमानेषु


ಇತರರು