वेचनीय विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेचनीयः
वेचनीयौ
वेचनीयाः
संबोधन
वेचनीय
वेचनीयौ
वेचनीयाः
द्वितीया
वेचनीयम्
वेचनीयौ
वेचनीयान्
तृतीया
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
चतुर्थी
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
पंचमी
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
षष्ठी
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
सप्तमी
वेचनीये
वेचनीययोः
वेचनीयेषु
एक
द्वि
अनेक
प्रथमा
वेचनीयः
वेचनीयौ
वेचनीयाः
सम्बोधन
वेचनीय
वेचनीयौ
वेचनीयाः
द्वितीया
वेचनीयम्
वेचनीयौ
वेचनीयान्
तृतीया
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
चतुर्थी
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
पञ्चमी
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
षष्ठी
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
सप्तमी
वेचनीये
वेचनीययोः
वेचनीयेषु
इतर