Declension of वेचनीय
(Neuter)
Singular
Dual
Plural
Nominative
वेचनीयम्
वेचनीये
वेचनीयानि
Vocative
वेचनीय
वेचनीये
वेचनीयानि
Accusative
वेचनीयम्
वेचनीये
वेचनीयानि
Instrumental
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
Dative
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
Ablative
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
Genitive
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
Locative
वेचनीये
वेचनीययोः
वेचनीयेषु
Sing.
Dual
Plu.
Nomin.
वेचनीयम्
वेचनीये
वेचनीयानि
Vocative
वेचनीय
वेचनीये
वेचनीयानि
Accus.
वेचनीयम्
वेचनीये
वेचनीयानि
Instrum.
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
Dative
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
Ablative
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
Genitive
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
Locative
वेचनीये
वेचनीययोः
वेचनीयेषु
Others