Declension of वेचनीया

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
वेचनीया
वेचनीये
वेचनीयाः
Vocative
वेचनीये
वेचनीये
वेचनीयाः
Accusative
वेचनीयाम्
वेचनीये
वेचनीयाः
Instrumental
वेचनीयया
वेचनीयाभ्याम्
वेचनीयाभिः
Dative
वेचनीयायै
वेचनीयाभ्याम्
वेचनीयाभ्यः
Ablative
वेचनीयायाः
वेचनीयाभ्याम्
वेचनीयाभ्यः
Genitive
वेचनीयायाः
वेचनीययोः
वेचनीयानाम्
Locative
वेचनीयायाम्
वेचनीययोः
वेचनीयासु
 
Sing.
Dual
Plu.
Nomin.
वेचनीया
वेचनीये
वेचनीयाः
Vocative
वेचनीये
वेचनीये
वेचनीयाः
Accus.
वेचनीयाम्
वेचनीये
वेचनीयाः
Instrum.
वेचनीयया
वेचनीयाभ्याम्
वेचनीयाभिः
Dative
वेचनीयायै
वेचनीयाभ्याम्
वेचनीयाभ्यः
Ablative
वेचनीयायाः
वेचनीयाभ्याम्
वेचनीयाभ्यः
Genitive
वेचनीयायाः
वेचनीययोः
वेचनीयानाम्
Locative
वेचनीयायाम्
वेचनीययोः
वेचनीयासु


Others