Declension of वेचनीय
(Masculine)
Singular
Dual
Plural
Nominative
वेचनीयः
वेचनीयौ
वेचनीयाः
Vocative
वेचनीय
वेचनीयौ
वेचनीयाः
Accusative
वेचनीयम्
वेचनीयौ
वेचनीयान्
Instrumental
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
Dative
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
Ablative
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
Genitive
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
Locative
वेचनीये
वेचनीययोः
वेचनीयेषु
Sing.
Dual
Plu.
Nomin.
वेचनीयः
वेचनीयौ
वेचनीयाः
Vocative
वेचनीय
वेचनीयौ
वेचनीयाः
Accus.
वेचनीयम्
वेचनीयौ
वेचनीयान्
Instrum.
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
Dative
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
Ablative
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
Genitive
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
Locative
वेचनीये
वेचनीययोः
वेचनीयेषु
Others