वेचक ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेचकः
वेचकौ
वेचकाः
ಸಂಬೋಧನ
वेचक
वेचकौ
वेचकाः
ದ್ವಿತೀಯಾ
वेचकम्
वेचकौ
वेचकान्
ತೃತೀಯಾ
वेचकेन
वेचकाभ्याम्
वेचकैः
ಚತುರ್ಥೀ
वेचकाय
वेचकाभ्याम्
वेचकेभ्यः
ಪಂಚಮೀ
वेचकात् / वेचकाद्
वेचकाभ्याम्
वेचकेभ्यः
ಷಷ್ಠೀ
वेचकस्य
वेचकयोः
वेचकानाम्
ಸಪ್ತಮೀ
वेचके
वेचकयोः
वेचकेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेचकः
वेचकौ
वेचकाः
ಸಂಬೋಧನ
वेचक
वेचकौ
वेचकाः
ದ್ವಿತೀಯಾ
वेचकम्
वेचकौ
वेचकान्
ತೃತೀಯಾ
वेचकेन
वेचकाभ्याम्
वेचकैः
ಚತುರ್ಥೀ
वेचकाय
वेचकाभ्याम्
वेचकेभ्यः
ಪಂಚಮೀ
वेचकात् / वेचकाद्
वेचकाभ्याम्
वेचकेभ्यः
ಷಷ್ಠೀ
वेचकस्य
वेचकयोः
वेचकानाम्
ಸಪ್ತಮೀ
वेचके
वेचकयोः
वेचकेषु
ಇತರರು