वेचक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वेचकः
वेचकौ
वेचकाः
संबोधन
वेचक
वेचकौ
वेचकाः
द्वितीया
वेचकम्
वेचकौ
वेचकान्
तृतीया
वेचकेन
वेचकाभ्याम्
वेचकैः
चतुर्थी
वेचकाय
वेचकाभ्याम्
वेचकेभ्यः
पंचमी
वेचकात् / वेचकाद्
वेचकाभ्याम्
वेचकेभ्यः
षष्ठी
वेचकस्य
वेचकयोः
वेचकानाम्
सप्तमी
वेचके
वेचकयोः
वेचकेषु
एक
द्वि
अनेक
प्रथमा
वेचकः
वेचकौ
वेचकाः
सम्बोधन
वेचक
वेचकौ
वेचकाः
द्वितीया
वेचकम्
वेचकौ
वेचकान्
तृतीया
वेचकेन
वेचकाभ्याम्
वेचकैः
चतुर्थी
वेचकाय
वेचकाभ्याम्
वेचकेभ्यः
पञ्चमी
वेचकात् / वेचकाद्
वेचकाभ्याम्
वेचकेभ्यः
षष्ठी
वेचकस्य
वेचकयोः
वेचकानाम्
सप्तमी
वेचके
वेचकयोः
वेचकेषु
इतर