वेग्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेग्यः
वेग्यौ
वेग्याः
ಸಂಬೋಧನ
वेग्य
वेग्यौ
वेग्याः
ದ್ವಿತೀಯಾ
वेग्यम्
वेग्यौ
वेग्यान्
ತೃತೀಯಾ
वेग्येन
वेग्याभ्याम्
वेग्यैः
ಚತುರ್ಥೀ
वेग्याय
वेग्याभ्याम्
वेग्येभ्यः
ಪಂಚಮೀ
वेग्यात् / वेग्याद्
वेग्याभ्याम्
वेग्येभ्यः
ಷಷ್ಠೀ
वेग्यस्य
वेग्ययोः
वेग्यानाम्
ಸಪ್ತಮೀ
वेग्ये
वेग्ययोः
वेग्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेग्यः
वेग्यौ
वेग्याः
ಸಂಬೋಧನ
वेग्य
वेग्यौ
वेग्याः
ದ್ವಿತೀಯಾ
वेग्यम्
वेग्यौ
वेग्यान्
ತೃತೀಯಾ
वेग्येन
वेग्याभ्याम्
वेग्यैः
ಚತುರ್ಥೀ
वेग्याय
वेग्याभ्याम्
वेग्येभ्यः
ಪಂಚಮೀ
वेग्यात् / वेग्याद्
वेग्याभ्याम्
वेग्येभ्यः
ಷಷ್ಠೀ
वेग्यस्य
वेग्ययोः
वेग्यानाम्
ಸಪ್ತಮೀ
वेग्ये
वेग्ययोः
वेग्येषु


ಇತರರು