वेग ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेगः
वेगौ
वेगाः
ಸಂಬೋಧನ
वेग
वेगौ
वेगाः
ದ್ವಿತೀಯಾ
वेगम्
वेगौ
वेगान्
ತೃತೀಯಾ
वेगेन
वेगाभ्याम्
वेगैः
ಚತುರ್ಥೀ
वेगाय
वेगाभ्याम्
वेगेभ्यः
ಪಂಚಮೀ
वेगात् / वेगाद्
वेगाभ्याम्
वेगेभ्यः
ಷಷ್ಠೀ
वेगस्य
वेगयोः
वेगानाम्
ಸಪ್ತಮೀ
वेगे
वेगयोः
वेगेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेगः
वेगौ
वेगाः
ಸಂಬೋಧನ
वेग
वेगौ
वेगाः
ದ್ವಿತೀಯಾ
वेगम्
वेगौ
वेगान्
ತೃತೀಯಾ
वेगेन
वेगाभ्याम्
वेगैः
ಚತುರ್ಥೀ
वेगाय
वेगाभ्याम्
वेगेभ्यः
ಪಂಚಮೀ
वेगात् / वेगाद्
वेगाभ्याम्
वेगेभ्यः
ಷಷ್ಠೀ
वेगस्य
वेगयोः
वेगानाम्
ಸಪ್ತಮೀ
वेगे
वेगयोः
वेगेषु