वृह्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वृह्यः
वृह्यौ
वृह्याः
ಸಂಬೋಧನ
वृह्य
वृह्यौ
वृह्याः
ದ್ವಿತೀಯಾ
वृह्यम्
वृह्यौ
वृह्यान्
ತೃತೀಯಾ
वृह्येण
वृह्याभ्याम्
वृह्यैः
ಚತುರ್ಥೀ
वृह्याय
वृह्याभ्याम्
वृह्येभ्यः
ಪಂಚಮೀ
वृह्यात् / वृह्याद्
वृह्याभ्याम्
वृह्येभ्यः
ಷಷ್ಠೀ
वृह्यस्य
वृह्ययोः
वृह्याणाम्
ಸಪ್ತಮೀ
वृह्ये
वृह्ययोः
वृह्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वृह्यः
वृह्यौ
वृह्याः
ಸಂಬೋಧನ
वृह्य
वृह्यौ
वृह्याः
ದ್ವಿತೀಯಾ
वृह्यम्
वृह्यौ
वृह्यान्
ತೃತೀಯಾ
वृह्येण
वृह्याभ्याम्
वृह्यैः
ಚತುರ್ಥೀ
वृह्याय
वृह्याभ्याम्
वृह्येभ्यः
ಪಂಚಮೀ
वृह्यात् / वृह्याद्
वृह्याभ्याम्
वृह्येभ्यः
ಷಷ್ಠೀ
वृह्यस्य
वृह्ययोः
वृह्याणाम्
ಸಪ್ತಮೀ
वृह्ये
वृह्ययोः
वृह्येषु
ಇತರರು