वृष्णिक विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वृष्णिकः
वृष्णिकौ
वृष्णिकाः
संबोधन
वृष्णिक
वृष्णिकौ
वृष्णिकाः
द्वितीया
वृष्णिकम्
वृष्णिकौ
वृष्णिकान्
तृतीया
वृष्णिकेन
वृष्णिकाभ्याम्
वृष्णिकैः
चतुर्थी
वृष्णिकाय
वृष्णिकाभ्याम्
वृष्णिकेभ्यः
पंचमी
वृष्णिकात् / वृष्णिकाद्
वृष्णिकाभ्याम्
वृष्णिकेभ्यः
षष्ठी
वृष्णिकस्य
वृष्णिकयोः
वृष्णिकानाम्
सप्तमी
वृष्णिके
वृष्णिकयोः
वृष्णिकेषु
 
एक
द्वि
अनेक
प्रथमा
वृष्णिकः
वृष्णिकौ
वृष्णिकाः
सम्बोधन
वृष्णिक
वृष्णिकौ
वृष्णिकाः
द्वितीया
वृष्णिकम्
वृष्णिकौ
वृष्णिकान्
तृतीया
वृष्णिकेन
वृष्णिकाभ्याम्
वृष्णिकैः
चतुर्थी
वृष्णिकाय
वृष्णिकाभ्याम्
वृष्णिकेभ्यः
पञ्चमी
वृष्णिकात् / वृष्णिकाद्
वृष्णिकाभ्याम्
वृष्णिकेभ्यः
षष्ठी
वृष्णिकस्य
वृष्णिकयोः
वृष्णिकानाम्
सप्तमी
वृष्णिके
वृष्णिकयोः
वृष्णिकेषु