वृषभ विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वृषभः
वृषभौ
वृषभाः
संबोधन
वृषभ
वृषभौ
वृषभाः
द्वितीया
वृषभम्
वृषभौ
वृषभान्
तृतीया
वृषभेण
वृषभाभ्याम्
वृषभैः
चतुर्थी
वृषभाय
वृषभाभ्याम्
वृषभेभ्यः
पंचमी
वृषभात् / वृषभाद्
वृषभाभ्याम्
वृषभेभ्यः
षष्ठी
वृषभस्य
वृषभयोः
वृषभाणाम्
सप्तमी
वृषभे
वृषभयोः
वृषभेषु
एक
द्वि
अनेक
प्रथमा
वृषभः
वृषभौ
वृषभाः
सम्बोधन
वृषभ
वृषभौ
वृषभाः
द्वितीया
वृषभम्
वृषभौ
वृषभान्
तृतीया
वृषभेण
वृषभाभ्याम्
वृषभैः
चतुर्थी
वृषभाय
वृषभाभ्याम्
वृषभेभ्यः
पञ्चमी
वृषभात् / वृषभाद्
वृषभाभ्याम्
वृषभेभ्यः
षष्ठी
वृषभस्य
वृषभयोः
वृषभाणाम्
सप्तमी
वृषभे
वृषभयोः
वृषभेषु