वृश्चिक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वृश्चिकः
वृश्चिकौ
वृश्चिकाः
ಸಂಬೋಧನ
वृश्चिक
वृश्चिकौ
वृश्चिकाः
ದ್ವಿತೀಯಾ
वृश्चिकम्
वृश्चिकौ
वृश्चिकान्
ತೃತೀಯಾ
वृश्चिकेन
वृश्चिकाभ्याम्
वृश्चिकैः
ಚತುರ್ಥೀ
वृश्चिकाय
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
ಪಂಚಮೀ
वृश्चिकात् / वृश्चिकाद्
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
ಷಷ್ಠೀ
वृश्चिकस्य
वृश्चिकयोः
वृश्चिकानाम्
ಸಪ್ತಮೀ
वृश्चिके
वृश्चिकयोः
वृश्चिकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वृश्चिकः
वृश्चिकौ
वृश्चिकाः
ಸಂಬೋಧನ
वृश्चिक
वृश्चिकौ
वृश्चिकाः
ದ್ವಿತೀಯಾ
वृश्चिकम्
वृश्चिकौ
वृश्चिकान्
ತೃತೀಯಾ
वृश्चिकेन
वृश्चिकाभ्याम्
वृश्चिकैः
ಚತುರ್ಥೀ
वृश्चिकाय
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
ಪಂಚಮೀ
वृश्चिकात् / वृश्चिकाद्
वृश्चिकाभ्याम्
वृश्चिकेभ्यः
ಷಷ್ಠೀ
वृश्चिकस्य
वृश्चिकयोः
वृश्चिकानाम्
ಸಪ್ತಮೀ
वृश्चिके
वृश्चिकयोः
वृश्चिकेषु