वृध ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वृधः
वृधौ
वृधाः
ಸಂಬೋಧನ
वृध
वृधौ
वृधाः
ದ್ವಿತೀಯಾ
वृधम्
वृधौ
वृधान्
ತೃತೀಯಾ
वृधेन
वृधाभ्याम्
वृधैः
ಚತುರ್ಥೀ
वृधाय
वृधाभ्याम्
वृधेभ्यः
ಪಂಚಮೀ
वृधात् / वृधाद्
वृधाभ्याम्
वृधेभ्यः
ಷಷ್ಠೀ
वृधस्य
वृधयोः
वृधानाम्
ಸಪ್ತಮೀ
वृधे
वृधयोः
वृधेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वृधः
वृधौ
वृधाः
ಸಂಬೋಧನ
वृध
वृधौ
वृधाः
ದ್ವಿತೀಯಾ
वृधम्
वृधौ
वृधान्
ತೃತೀಯಾ
वृधेन
वृधाभ्याम्
वृधैः
ಚತುರ್ಥೀ
वृधाय
वृधाभ्याम्
वृधेभ्यः
ಪಂಚಮೀ
वृधात् / वृधाद्
वृधाभ्याम्
वृधेभ्यः
ಷಷ್ಠೀ
वृधस्य
वृधयोः
वृधानाम्
ಸಪ್ತಮೀ
वृधे
वृधयोः
वृधेषु


ಇತರರು