वृथापलित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वृथापलितः
वृथापलितौ
वृथापलिताः
ಸಂಬೋಧನ
वृथापलित
वृथापलितौ
वृथापलिताः
ದ್ವಿತೀಯಾ
वृथापलितम्
वृथापलितौ
वृथापलितान्
ತೃತೀಯಾ
वृथापलितेन
वृथापलिताभ्याम्
वृथापलितैः
ಚತುರ್ಥೀ
वृथापलिताय
वृथापलिताभ्याम्
वृथापलितेभ्यः
ಪಂಚಮೀ
वृथापलितात् / वृथापलिताद्
वृथापलिताभ्याम्
वृथापलितेभ्यः
ಷಷ್ಠೀ
वृथापलितस्य
वृथापलितयोः
वृथापलितानाम्
ಸಪ್ತಮೀ
वृथापलिते
वृथापलितयोः
वृथापलितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वृथापलितः
वृथापलितौ
वृथापलिताः
ಸಂಬೋಧನ
वृथापलित
वृथापलितौ
वृथापलिताः
ದ್ವಿತೀಯಾ
वृथापलितम्
वृथापलितौ
वृथापलितान्
ತೃತೀಯಾ
वृथापलितेन
वृथापलिताभ्याम्
वृथापलितैः
ಚತುರ್ಥೀ
वृथापलिताय
वृथापलिताभ्याम्
वृथापलितेभ्यः
ಪಂಚಮೀ
वृथापलितात् / वृथापलिताद्
वृथापलिताभ्याम्
वृथापलितेभ्यः
ಷಷ್ಠೀ
वृथापलितस्य
वृथापलितयोः
वृथापलितानाम्
ಸಪ್ತಮೀ
वृथापलिते
वृथापलितयोः
वृथापलितेषु


ಇತರರು