वृत्रघ्न ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वृत्रघ्नः
वृत्रघ्नौ
वृत्रघ्नाः
ಸಂಬೋಧನ
वृत्रघ्न
वृत्रघ्नौ
वृत्रघ्नाः
ದ್ವಿತೀಯಾ
वृत्रघ्नम्
वृत्रघ्नौ
वृत्रघ्नान्
ತೃತೀಯಾ
वृत्रघ्नेन
वृत्रघ्नाभ्याम्
वृत्रघ्नैः
ಚತುರ್ಥೀ
वृत्रघ्नाय
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
ಪಂಚಮೀ
वृत्रघ्नात् / वृत्रघ्नाद्
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
ಷಷ್ಠೀ
वृत्रघ्नस्य
वृत्रघ्नयोः
वृत्रघ्नानाम्
ಸಪ್ತಮೀ
वृत्रघ्ने
वृत्रघ्नयोः
वृत्रघ्नेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वृत्रघ्नः
वृत्रघ्नौ
वृत्रघ्नाः
ಸಂಬೋಧನ
वृत्रघ्न
वृत्रघ्नौ
वृत्रघ्नाः
ದ್ವಿತೀಯಾ
वृत्रघ्नम्
वृत्रघ्नौ
वृत्रघ्नान्
ತೃತೀಯಾ
वृत्रघ्नेन
वृत्रघ्नाभ्याम्
वृत्रघ्नैः
ಚತುರ್ಥೀ
वृत्रघ्नाय
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
ಪಂಚಮೀ
वृत्रघ्नात् / वृत्रघ्नाद्
वृत्रघ्नाभ्याम्
वृत्रघ्नेभ्यः
ಷಷ್ಠೀ
वृत्रघ्नस्य
वृत्रघ्नयोः
वृत्रघ्नानाम्
ಸಪ್ತಮೀ
वृत्रघ्ने
वृत्रघ्नयोः
वृत्रघ्नेषु