वृढ विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वृढः
वृढौ
वृढाः
संबोधन
वृढ
वृढौ
वृढाः
द्वितीया
वृढम्
वृढौ
वृढान्
तृतीया
वृढेन
वृढाभ्याम्
वृढैः
चतुर्थी
वृढाय
वृढाभ्याम्
वृढेभ्यः
पंचमी
वृढात् / वृढाद्
वृढाभ्याम्
वृढेभ्यः
षष्ठी
वृढस्य
वृढयोः
वृढानाम्
सप्तमी
वृढे
वृढयोः
वृढेषु
 
एक
द्वि
अनेक
प्रथमा
वृढः
वृढौ
वृढाः
सम्बोधन
वृढ
वृढौ
वृढाः
द्वितीया
वृढम्
वृढौ
वृढान्
तृतीया
वृढेन
वृढाभ्याम्
वृढैः
चतुर्थी
वृढाय
वृढाभ्याम्
वृढेभ्यः
पञ्चमी
वृढात् / वृढाद्
वृढाभ्याम्
वृढेभ्यः
षष्ठी
वृढस्य
वृढयोः
वृढानाम्
सप्तमी
वृढे
वृढयोः
वृढेषु


इतर