वृज्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वृज्यः
वृज्यौ
वृज्याः
ಸಂಬೋಧನ
वृज्य
वृज्यौ
वृज्याः
ದ್ವಿತೀಯಾ
वृज्यम्
वृज्यौ
वृज्यान्
ತೃತೀಯಾ
वृज्येन
वृज्याभ्याम्
वृज्यैः
ಚತುರ್ಥೀ
वृज्याय
वृज्याभ्याम्
वृज्येभ्यः
ಪಂಚಮೀ
वृज्यात् / वृज्याद्
वृज्याभ्याम्
वृज्येभ्यः
ಷಷ್ಠೀ
वृज्यस्य
वृज्ययोः
वृज्यानाम्
ಸಪ್ತಮೀ
वृज्ये
वृज्ययोः
वृज्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वृज्यः
वृज्यौ
वृज्याः
ಸಂಬೋಧನ
वृज्य
वृज्यौ
वृज्याः
ದ್ವಿತೀಯಾ
वृज्यम्
वृज्यौ
वृज्यान्
ತೃತೀಯಾ
वृज्येन
वृज्याभ्याम्
वृज्यैः
ಚತುರ್ಥೀ
वृज्याय
वृज्याभ्याम्
वृज्येभ्यः
ಪಂಚಮೀ
वृज्यात् / वृज्याद्
वृज्याभ्याम्
वृज्येभ्यः
ಷಷ್ಠೀ
वृज्यस्य
वृज्ययोः
वृज्यानाम्
ಸಪ್ತಮೀ
वृज्ये
वृज्ययोः
वृज्येषु
ಇತರರು