वृक्षमाण ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वृक्षमाणः
वृक्षमाणौ
वृक्षमाणाः
ಸಂಬೋಧನ
वृक्षमाण
वृक्षमाणौ
वृक्षमाणाः
ದ್ವಿತೀಯಾ
वृक्षमाणम्
वृक्षमाणौ
वृक्षमाणान्
ತೃತೀಯಾ
वृक्षमाणेन
वृक्षमाणाभ्याम्
वृक्षमाणैः
ಚತುರ್ಥೀ
वृक्षमाणाय
वृक्षमाणाभ्याम्
वृक्षमाणेभ्यः
ಪಂಚಮೀ
वृक्षमाणात् / वृक्षमाणाद्
वृक्षमाणाभ्याम्
वृक्षमाणेभ्यः
ಷಷ್ಠೀ
वृक्षमाणस्य
वृक्षमाणयोः
वृक्षमाणानाम्
ಸಪ್ತಮೀ
वृक्षमाणे
वृक्षमाणयोः
वृक्षमाणेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वृक्षमाणः
वृक्षमाणौ
वृक्षमाणाः
ಸಂಬೋಧನ
वृक्षमाण
वृक्षमाणौ
वृक्षमाणाः
ದ್ವಿತೀಯಾ
वृक्षमाणम्
वृक्षमाणौ
वृक्षमाणान्
ತೃತೀಯಾ
वृक्षमाणेन
वृक्षमाणाभ्याम्
वृक्षमाणैः
ಚತುರ್ಥೀ
वृक्षमाणाय
वृक्षमाणाभ्याम्
वृक्षमाणेभ्यः
ಪಂಚಮೀ
वृक्षमाणात् / वृक्षमाणाद्
वृक्षमाणाभ्याम्
वृक्षमाणेभ्यः
ಷಷ್ಠೀ
वृक्षमाणस्य
वृक्षमाणयोः
वृक्षमाणानाम्
ಸಪ್ತಮೀ
वृक्षमाणे
वृक्षमाणयोः
वृक्षमाणेषु
ಇತರರು