वृक्षक विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वृक्षकः
वृक्षकौ
वृक्षकाः
संबोधन
वृक्षक
वृक्षकौ
वृक्षकाः
द्वितीया
वृक्षकम्
वृक्षकौ
वृक्षकान्
तृतीया
वृक्षकेण
वृक्षकाभ्याम्
वृक्षकैः
चतुर्थी
वृक्षकाय
वृक्षकाभ्याम्
वृक्षकेभ्यः
पंचमी
वृक्षकात् / वृक्षकाद्
वृक्षकाभ्याम्
वृक्षकेभ्यः
षष्ठी
वृक्षकस्य
वृक्षकयोः
वृक्षकाणाम्
सप्तमी
वृक्षके
वृक्षकयोः
वृक्षकेषु
एक
द्वि
अनेक
प्रथमा
वृक्षकः
वृक्षकौ
वृक्षकाः
सम्बोधन
वृक्षक
वृक्षकौ
वृक्षकाः
द्वितीया
वृक्षकम्
वृक्षकौ
वृक्षकान्
तृतीया
वृक्षकेण
वृक्षकाभ्याम्
वृक्षकैः
चतुर्थी
वृक्षकाय
वृक्षकाभ्याम्
वृक्षकेभ्यः
पञ्चमी
वृक्षकात् / वृक्षकाद्
वृक्षकाभ्याम्
वृक्षकेभ्यः
षष्ठी
वृक्षकस्य
वृक्षकयोः
वृक्षकाणाम्
सप्तमी
वृक्षके
वृक्षकयोः
वृक्षकेषु
इतर