वृकोदर विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वृकोदरः
वृकोदरौ
वृकोदराः
संबोधन
वृकोदर
वृकोदरौ
वृकोदराः
द्वितीया
वृकोदरम्
वृकोदरौ
वृकोदरान्
तृतीया
वृकोदरेण
वृकोदराभ्याम्
वृकोदरैः
चतुर्थी
वृकोदराय
वृकोदराभ्याम्
वृकोदरेभ्यः
पंचमी
वृकोदरात् / वृकोदराद्
वृकोदराभ्याम्
वृकोदरेभ्यः
षष्ठी
वृकोदरस्य
वृकोदरयोः
वृकोदराणाम्
सप्तमी
वृकोदरे
वृकोदरयोः
वृकोदरेषु
 
एक
द्वि
अनेक
प्रथमा
वृकोदरः
वृकोदरौ
वृकोदराः
सम्बोधन
वृकोदर
वृकोदरौ
वृकोदराः
द्वितीया
वृकोदरम्
वृकोदरौ
वृकोदरान्
तृतीया
वृकोदरेण
वृकोदराभ्याम्
वृकोदरैः
चतुर्थी
वृकोदराय
वृकोदराभ्याम्
वृकोदरेभ्यः
पञ्चमी
वृकोदरात् / वृकोदराद्
वृकोदराभ्याम्
वृकोदरेभ्यः
षष्ठी
वृकोदरस्य
वृकोदरयोः
वृकोदराणाम्
सप्तमी
वृकोदरे
वृकोदरयोः
वृकोदरेषु