वृकग्राह ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)

 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
वृकग्राहः
वृकग्राहौ
वृकग्राहाः
ସମ୍ବୋଧନ
वृकग्राह
वृकग्राहौ
वृकग्राहाः
ଦ୍ୱିତୀୟା
वृकग्राहम्
वृकग्राहौ
वृकग्राहान्
ତୃତୀୟା
वृकग्राहेण
वृकग्राहाभ्याम्
वृकग्राहैः
ଚତୁର୍ଥୀ
वृकग्राहाय
वृकग्राहाभ्याम्
वृकग्राहेभ्यः
ପଞ୍ଚମୀ
वृकग्राहात् / वृकग्राहाद्
वृकग्राहाभ्याम्
वृकग्राहेभ्यः
ଷଷ୍ଠୀ
वृकग्राहस्य
वृकग्राहयोः
वृकग्राहाणाम्
ସପ୍ତମୀ
वृकग्राहे
वृकग्राहयोः
वृकग्राहेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
वृकग्राहः
वृकग्राहौ
वृकग्राहाः
ସମ୍ବୋଧନ
वृकग्राह
वृकग्राहौ
वृकग्राहाः
ଦ୍ୱିତୀୟା
वृकग्राहम्
वृकग्राहौ
वृकग्राहान्
ତୃତୀୟା
वृकग्राहेण
वृकग्राहाभ्याम्
वृकग्राहैः
ଚତୁର୍ଥୀ
वृकग्राहाय
वृकग्राहाभ्याम्
वृकग्राहेभ्यः
ପଞ୍ଚମୀ
वृकग्राहात् / वृकग्राहाद्
वृकग्राहाभ्याम्
वृकग्राहेभ्यः
ଷଷ୍ଠୀ
वृकग्राहस्य
वृकग्राहयोः
वृकग्राहाणाम्
ସପ୍ତମୀ
वृकग्राहे
वृकग्राहयोः
वृकग्राहेषु