वृकग्राह विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
वृकग्राहः
वृकग्राहौ
वृकग्राहाः
संबोधन
वृकग्राह
वृकग्राहौ
वृकग्राहाः
द्वितीया
वृकग्राहम्
वृकग्राहौ
वृकग्राहान्
तृतीया
वृकग्राहेण
वृकग्राहाभ्याम्
वृकग्राहैः
चतुर्थी
वृकग्राहाय
वृकग्राहाभ्याम्
वृकग्राहेभ्यः
पंचमी
वृकग्राहात् / वृकग्राहाद्
वृकग्राहाभ्याम्
वृकग्राहेभ्यः
षष्ठी
वृकग्राहस्य
वृकग्राहयोः
वृकग्राहाणाम्
सप्तमी
वृकग्राहे
वृकग्राहयोः
वृकग्राहेषु
 
एक
द्वि
अनेक
प्रथमा
वृकग्राहः
वृकग्राहौ
वृकग्राहाः
सम्बोधन
वृकग्राह
वृकग्राहौ
वृकग्राहाः
द्वितीया
वृकग्राहम्
वृकग्राहौ
वृकग्राहान्
तृतीया
वृकग्राहेण
वृकग्राहाभ्याम्
वृकग्राहैः
चतुर्थी
वृकग्राहाय
वृकग्राहाभ्याम्
वृकग्राहेभ्यः
पञ्चमी
वृकग्राहात् / वृकग्राहाद्
वृकग्राहाभ्याम्
वृकग्राहेभ्यः
षष्ठी
वृकग्राहस्य
वृकग्राहयोः
वृकग्राहाणाम्
सप्तमी
वृकग्राहे
वृकग्राहयोः
वृकग्राहेषु