वृकगर्तीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वृकगर्तीयः
वृकगर्तीयौ
वृकगर्तीयाः
ಸಂಬೋಧನ
वृकगर्तीय
वृकगर्तीयौ
वृकगर्तीयाः
ದ್ವಿತೀಯಾ
वृकगर्तीयम्
वृकगर्तीयौ
वृकगर्तीयान्
ತೃತೀಯಾ
वृकगर्तीयेन
वृकगर्तीयाभ्याम्
वृकगर्तीयैः
ಚತುರ್ಥೀ
वृकगर्तीयाय
वृकगर्तीयाभ्याम्
वृकगर्तीयेभ्यः
ಪಂಚಮೀ
वृकगर्तीयात् / वृकगर्तीयाद्
वृकगर्तीयाभ्याम्
वृकगर्तीयेभ्यः
ಷಷ್ಠೀ
वृकगर्तीयस्य
वृकगर्तीययोः
वृकगर्तीयानाम्
ಸಪ್ತಮೀ
वृकगर्तीये
वृकगर्तीययोः
वृकगर्तीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वृकगर्तीयः
वृकगर्तीयौ
वृकगर्तीयाः
ಸಂಬೋಧನ
वृकगर्तीय
वृकगर्तीयौ
वृकगर्तीयाः
ದ್ವಿತೀಯಾ
वृकगर्तीयम्
वृकगर्तीयौ
वृकगर्तीयान्
ತೃತೀಯಾ
वृकगर्तीयेन
वृकगर्तीयाभ्याम्
वृकगर्तीयैः
ಚತುರ್ಥೀ
वृकगर्तीयाय
वृकगर्तीयाभ्याम्
वृकगर्तीयेभ्यः
ಪಂಚಮೀ
वृकगर्तीयात् / वृकगर्तीयाद्
वृकगर्तीयाभ्याम्
वृकगर्तीयेभ्यः
ಷಷ್ಠೀ
वृकगर्तीयस्य
वृकगर्तीययोः
वृकगर्तीयानाम्
ಸಪ್ತಮೀ
वृकगर्तीये
वृकगर्तीययोः
वृकगर्तीयेषु
ಇತರರು